Declension table of ?pracakita

Deva

MasculineSingularDualPlural
Nominativepracakitaḥ pracakitau pracakitāḥ
Vocativepracakita pracakitau pracakitāḥ
Accusativepracakitam pracakitau pracakitān
Instrumentalpracakitena pracakitābhyām pracakitaiḥ pracakitebhiḥ
Dativepracakitāya pracakitābhyām pracakitebhyaḥ
Ablativepracakitāt pracakitābhyām pracakitebhyaḥ
Genitivepracakitasya pracakitayoḥ pracakitānām
Locativepracakite pracakitayoḥ pracakiteṣu

Compound pracakita -

Adverb -pracakitam -pracakitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria