Declension table of ?pracārita

Deva

NeuterSingularDualPlural
Nominativepracāritam pracārite pracāritāni
Vocativepracārita pracārite pracāritāni
Accusativepracāritam pracārite pracāritāni
Instrumentalpracāritena pracāritābhyām pracāritaiḥ
Dativepracāritāya pracāritābhyām pracāritebhyaḥ
Ablativepracāritāt pracāritābhyām pracāritebhyaḥ
Genitivepracāritasya pracāritayoḥ pracāritānām
Locativepracārite pracāritayoḥ pracāriteṣu

Compound pracārita -

Adverb -pracāritam -pracāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria