Declension table of ?pracārita

Deva

MasculineSingularDualPlural
Nominativepracāritaḥ pracāritau pracāritāḥ
Vocativepracārita pracāritau pracāritāḥ
Accusativepracāritam pracāritau pracāritān
Instrumentalpracāritena pracāritābhyām pracāritaiḥ pracāritebhiḥ
Dativepracāritāya pracāritābhyām pracāritebhyaḥ
Ablativepracāritāt pracāritābhyām pracāritebhyaḥ
Genitivepracāritasya pracāritayoḥ pracāritānām
Locativepracārite pracāritayoḥ pracāriteṣu

Compound pracārita -

Adverb -pracāritam -pracāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria