Declension table of ?pracāraṇa

Deva

NeuterSingularDualPlural
Nominativepracāraṇam pracāraṇe pracāraṇāni
Vocativepracāraṇa pracāraṇe pracāraṇāni
Accusativepracāraṇam pracāraṇe pracāraṇāni
Instrumentalpracāraṇena pracāraṇābhyām pracāraṇaiḥ
Dativepracāraṇāya pracāraṇābhyām pracāraṇebhyaḥ
Ablativepracāraṇāt pracāraṇābhyām pracāraṇebhyaḥ
Genitivepracāraṇasya pracāraṇayoḥ pracāraṇānām
Locativepracāraṇe pracāraṇayoḥ pracāraṇeṣu

Compound pracāraṇa -

Adverb -pracāraṇam -pracāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria