Declension table of ?pracaṇḍaśarakārmukā

Deva

FeminineSingularDualPlural
Nominativepracaṇḍaśarakārmukā pracaṇḍaśarakārmuke pracaṇḍaśarakārmukāḥ
Vocativepracaṇḍaśarakārmuke pracaṇḍaśarakārmuke pracaṇḍaśarakārmukāḥ
Accusativepracaṇḍaśarakārmukām pracaṇḍaśarakārmuke pracaṇḍaśarakārmukāḥ
Instrumentalpracaṇḍaśarakārmukayā pracaṇḍaśarakārmukābhyām pracaṇḍaśarakārmukābhiḥ
Dativepracaṇḍaśarakārmukāyai pracaṇḍaśarakārmukābhyām pracaṇḍaśarakārmukābhyaḥ
Ablativepracaṇḍaśarakārmukāyāḥ pracaṇḍaśarakārmukābhyām pracaṇḍaśarakārmukābhyaḥ
Genitivepracaṇḍaśarakārmukāyāḥ pracaṇḍaśarakārmukayoḥ pracaṇḍaśarakārmukāṇām
Locativepracaṇḍaśarakārmukāyām pracaṇḍaśarakārmukayoḥ pracaṇḍaśarakārmukāsu

Adverb -pracaṇḍaśarakārmukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria