Declension table of ?pracaṇḍaśakti

Deva

MasculineSingularDualPlural
Nominativepracaṇḍaśaktiḥ pracaṇḍaśaktī pracaṇḍaśaktayaḥ
Vocativepracaṇḍaśakte pracaṇḍaśaktī pracaṇḍaśaktayaḥ
Accusativepracaṇḍaśaktim pracaṇḍaśaktī pracaṇḍaśaktīn
Instrumentalpracaṇḍaśaktinā pracaṇḍaśaktibhyām pracaṇḍaśaktibhiḥ
Dativepracaṇḍaśaktaye pracaṇḍaśaktibhyām pracaṇḍaśaktibhyaḥ
Ablativepracaṇḍaśakteḥ pracaṇḍaśaktibhyām pracaṇḍaśaktibhyaḥ
Genitivepracaṇḍaśakteḥ pracaṇḍaśaktyoḥ pracaṇḍaśaktīnām
Locativepracaṇḍaśaktau pracaṇḍaśaktyoḥ pracaṇḍaśaktiṣu

Compound pracaṇḍaśakti -

Adverb -pracaṇḍaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria