Declension table of pracaṇḍavarman

Deva

MasculineSingularDualPlural
Nominativepracaṇḍavarmā pracaṇḍavarmāṇau pracaṇḍavarmāṇaḥ
Vocativepracaṇḍavarman pracaṇḍavarmāṇau pracaṇḍavarmāṇaḥ
Accusativepracaṇḍavarmāṇam pracaṇḍavarmāṇau pracaṇḍavarmaṇaḥ
Instrumentalpracaṇḍavarmaṇā pracaṇḍavarmabhyām pracaṇḍavarmabhiḥ
Dativepracaṇḍavarmaṇe pracaṇḍavarmabhyām pracaṇḍavarmabhyaḥ
Ablativepracaṇḍavarmaṇaḥ pracaṇḍavarmabhyām pracaṇḍavarmabhyaḥ
Genitivepracaṇḍavarmaṇaḥ pracaṇḍavarmaṇoḥ pracaṇḍavarmaṇām
Locativepracaṇḍavarmaṇi pracaṇḍavarmaṇoḥ pracaṇḍavarmasu

Compound pracaṇḍavarma -

Adverb -pracaṇḍavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria