Declension table of ?pracaṇḍavadana

Deva

NeuterSingularDualPlural
Nominativepracaṇḍavadanam pracaṇḍavadane pracaṇḍavadanāni
Vocativepracaṇḍavadana pracaṇḍavadane pracaṇḍavadanāni
Accusativepracaṇḍavadanam pracaṇḍavadane pracaṇḍavadanāni
Instrumentalpracaṇḍavadanena pracaṇḍavadanābhyām pracaṇḍavadanaiḥ
Dativepracaṇḍavadanāya pracaṇḍavadanābhyām pracaṇḍavadanebhyaḥ
Ablativepracaṇḍavadanāt pracaṇḍavadanābhyām pracaṇḍavadanebhyaḥ
Genitivepracaṇḍavadanasya pracaṇḍavadanayoḥ pracaṇḍavadanānām
Locativepracaṇḍavadane pracaṇḍavadanayoḥ pracaṇḍavadaneṣu

Compound pracaṇḍavadana -

Adverb -pracaṇḍavadanam -pracaṇḍavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria