Declension table of ?pracaṇḍasena

Deva

MasculineSingularDualPlural
Nominativepracaṇḍasenaḥ pracaṇḍasenau pracaṇḍasenāḥ
Vocativepracaṇḍasena pracaṇḍasenau pracaṇḍasenāḥ
Accusativepracaṇḍasenam pracaṇḍasenau pracaṇḍasenān
Instrumentalpracaṇḍasenena pracaṇḍasenābhyām pracaṇḍasenaiḥ pracaṇḍasenebhiḥ
Dativepracaṇḍasenāya pracaṇḍasenābhyām pracaṇḍasenebhyaḥ
Ablativepracaṇḍasenāt pracaṇḍasenābhyām pracaṇḍasenebhyaḥ
Genitivepracaṇḍasenasya pracaṇḍasenayoḥ pracaṇḍasenānām
Locativepracaṇḍasene pracaṇḍasenayoḥ pracaṇḍaseneṣu

Compound pracaṇḍasena -

Adverb -pracaṇḍasenam -pracaṇḍasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria