Declension table of ?pracaṇḍaghoṇā

Deva

FeminineSingularDualPlural
Nominativepracaṇḍaghoṇā pracaṇḍaghoṇe pracaṇḍaghoṇāḥ
Vocativepracaṇḍaghoṇe pracaṇḍaghoṇe pracaṇḍaghoṇāḥ
Accusativepracaṇḍaghoṇām pracaṇḍaghoṇe pracaṇḍaghoṇāḥ
Instrumentalpracaṇḍaghoṇayā pracaṇḍaghoṇābhyām pracaṇḍaghoṇābhiḥ
Dativepracaṇḍaghoṇāyai pracaṇḍaghoṇābhyām pracaṇḍaghoṇābhyaḥ
Ablativepracaṇḍaghoṇāyāḥ pracaṇḍaghoṇābhyām pracaṇḍaghoṇābhyaḥ
Genitivepracaṇḍaghoṇāyāḥ pracaṇḍaghoṇayoḥ pracaṇḍaghoṇānām
Locativepracaṇḍaghoṇāyām pracaṇḍaghoṇayoḥ pracaṇḍaghoṇāsu

Adverb -pracaṇḍaghoṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria