Declension table of ?pracaṇḍaghoṇa

Deva

NeuterSingularDualPlural
Nominativepracaṇḍaghoṇam pracaṇḍaghoṇe pracaṇḍaghoṇāni
Vocativepracaṇḍaghoṇa pracaṇḍaghoṇe pracaṇḍaghoṇāni
Accusativepracaṇḍaghoṇam pracaṇḍaghoṇe pracaṇḍaghoṇāni
Instrumentalpracaṇḍaghoṇena pracaṇḍaghoṇābhyām pracaṇḍaghoṇaiḥ
Dativepracaṇḍaghoṇāya pracaṇḍaghoṇābhyām pracaṇḍaghoṇebhyaḥ
Ablativepracaṇḍaghoṇāt pracaṇḍaghoṇābhyām pracaṇḍaghoṇebhyaḥ
Genitivepracaṇḍaghoṇasya pracaṇḍaghoṇayoḥ pracaṇḍaghoṇānām
Locativepracaṇḍaghoṇe pracaṇḍaghoṇayoḥ pracaṇḍaghoṇeṣu

Compound pracaṇḍaghoṇa -

Adverb -pracaṇḍaghoṇam -pracaṇḍaghoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria