Declension table of ?pracaṇḍabhairavarasa

Deva

MasculineSingularDualPlural
Nominativepracaṇḍabhairavarasaḥ pracaṇḍabhairavarasau pracaṇḍabhairavarasāḥ
Vocativepracaṇḍabhairavarasa pracaṇḍabhairavarasau pracaṇḍabhairavarasāḥ
Accusativepracaṇḍabhairavarasam pracaṇḍabhairavarasau pracaṇḍabhairavarasān
Instrumentalpracaṇḍabhairavarasena pracaṇḍabhairavarasābhyām pracaṇḍabhairavarasaiḥ pracaṇḍabhairavarasebhiḥ
Dativepracaṇḍabhairavarasāya pracaṇḍabhairavarasābhyām pracaṇḍabhairavarasebhyaḥ
Ablativepracaṇḍabhairavarasāt pracaṇḍabhairavarasābhyām pracaṇḍabhairavarasebhyaḥ
Genitivepracaṇḍabhairavarasasya pracaṇḍabhairavarasayoḥ pracaṇḍabhairavarasānām
Locativepracaṇḍabhairavarase pracaṇḍabhairavarasayoḥ pracaṇḍabhairavaraseṣu

Compound pracaṇḍabhairavarasa -

Adverb -pracaṇḍabhairavarasam -pracaṇḍabhairavarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria