Declension table of ?pracaṇḍabhairava

Deva

MasculineSingularDualPlural
Nominativepracaṇḍabhairavaḥ pracaṇḍabhairavau pracaṇḍabhairavāḥ
Vocativepracaṇḍabhairava pracaṇḍabhairavau pracaṇḍabhairavāḥ
Accusativepracaṇḍabhairavam pracaṇḍabhairavau pracaṇḍabhairavān
Instrumentalpracaṇḍabhairaveṇa pracaṇḍabhairavābhyām pracaṇḍabhairavaiḥ pracaṇḍabhairavebhiḥ
Dativepracaṇḍabhairavāya pracaṇḍabhairavābhyām pracaṇḍabhairavebhyaḥ
Ablativepracaṇḍabhairavāt pracaṇḍabhairavābhyām pracaṇḍabhairavebhyaḥ
Genitivepracaṇḍabhairavasya pracaṇḍabhairavayoḥ pracaṇḍabhairavāṇām
Locativepracaṇḍabhairave pracaṇḍabhairavayoḥ pracaṇḍabhairaveṣu

Compound pracaṇḍabhairava -

Adverb -pracaṇḍabhairavam -pracaṇḍabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria