Declension table of ?pracaṇḍātapa

Deva

MasculineSingularDualPlural
Nominativepracaṇḍātapaḥ pracaṇḍātapau pracaṇḍātapāḥ
Vocativepracaṇḍātapa pracaṇḍātapau pracaṇḍātapāḥ
Accusativepracaṇḍātapam pracaṇḍātapau pracaṇḍātapān
Instrumentalpracaṇḍātapena pracaṇḍātapābhyām pracaṇḍātapaiḥ pracaṇḍātapebhiḥ
Dativepracaṇḍātapāya pracaṇḍātapābhyām pracaṇḍātapebhyaḥ
Ablativepracaṇḍātapāt pracaṇḍātapābhyām pracaṇḍātapebhyaḥ
Genitivepracaṇḍātapasya pracaṇḍātapayoḥ pracaṇḍātapānām
Locativepracaṇḍātape pracaṇḍātapayoḥ pracaṇḍātapeṣu

Compound pracaṇḍātapa -

Adverb -pracaṇḍātapam -pracaṇḍātapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria