Declension table of ?pracṛttaśikha

Deva

NeuterSingularDualPlural
Nominativepracṛttaśikham pracṛttaśikhe pracṛttaśikhāni
Vocativepracṛttaśikha pracṛttaśikhe pracṛttaśikhāni
Accusativepracṛttaśikham pracṛttaśikhe pracṛttaśikhāni
Instrumentalpracṛttaśikhena pracṛttaśikhābhyām pracṛttaśikhaiḥ
Dativepracṛttaśikhāya pracṛttaśikhābhyām pracṛttaśikhebhyaḥ
Ablativepracṛttaśikhāt pracṛttaśikhābhyām pracṛttaśikhebhyaḥ
Genitivepracṛttaśikhasya pracṛttaśikhayoḥ pracṛttaśikhānām
Locativepracṛttaśikhe pracṛttaśikhayoḥ pracṛttaśikheṣu

Compound pracṛttaśikha -

Adverb -pracṛttaśikham -pracṛttaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria