Declension table of ?pracṛttaśikha

Deva

MasculineSingularDualPlural
Nominativepracṛttaśikhaḥ pracṛttaśikhau pracṛttaśikhāḥ
Vocativepracṛttaśikha pracṛttaśikhau pracṛttaśikhāḥ
Accusativepracṛttaśikham pracṛttaśikhau pracṛttaśikhān
Instrumentalpracṛttaśikhena pracṛttaśikhābhyām pracṛttaśikhaiḥ pracṛttaśikhebhiḥ
Dativepracṛttaśikhāya pracṛttaśikhābhyām pracṛttaśikhebhyaḥ
Ablativepracṛttaśikhāt pracṛttaśikhābhyām pracṛttaśikhebhyaḥ
Genitivepracṛttaśikhasya pracṛttaśikhayoḥ pracṛttaśikhānām
Locativepracṛttaśikhe pracṛttaśikhayoḥ pracṛttaśikheṣu

Compound pracṛttaśikha -

Adverb -pracṛttaśikham -pracṛttaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria