Declension table of ?prabudhā

Deva

FeminineSingularDualPlural
Nominativeprabudhā prabudhe prabudhāḥ
Vocativeprabudhe prabudhe prabudhāḥ
Accusativeprabudhām prabudhe prabudhāḥ
Instrumentalprabudhayā prabudhābhyām prabudhābhiḥ
Dativeprabudhāyai prabudhābhyām prabudhābhyaḥ
Ablativeprabudhāyāḥ prabudhābhyām prabudhābhyaḥ
Genitiveprabudhāyāḥ prabudhayoḥ prabudhānām
Locativeprabudhāyām prabudhayoḥ prabudhāsu

Adverb -prabudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria