Declension table of ?prabuddhatā

Deva

FeminineSingularDualPlural
Nominativeprabuddhatā prabuddhate prabuddhatāḥ
Vocativeprabuddhate prabuddhate prabuddhatāḥ
Accusativeprabuddhatām prabuddhate prabuddhatāḥ
Instrumentalprabuddhatayā prabuddhatābhyām prabuddhatābhiḥ
Dativeprabuddhatāyai prabuddhatābhyām prabuddhatābhyaḥ
Ablativeprabuddhatāyāḥ prabuddhatābhyām prabuddhatābhyaḥ
Genitiveprabuddhatāyāḥ prabuddhatayoḥ prabuddhatānām
Locativeprabuddhatāyām prabuddhatayoḥ prabuddhatāsu

Adverb -prabuddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria