Declension table of ?prabodhotsava

Deva

MasculineSingularDualPlural
Nominativeprabodhotsavaḥ prabodhotsavau prabodhotsavāḥ
Vocativeprabodhotsava prabodhotsavau prabodhotsavāḥ
Accusativeprabodhotsavam prabodhotsavau prabodhotsavān
Instrumentalprabodhotsavena prabodhotsavābhyām prabodhotsavaiḥ prabodhotsavebhiḥ
Dativeprabodhotsavāya prabodhotsavābhyām prabodhotsavebhyaḥ
Ablativeprabodhotsavāt prabodhotsavābhyām prabodhotsavebhyaḥ
Genitiveprabodhotsavasya prabodhotsavayoḥ prabodhotsavānām
Locativeprabodhotsave prabodhotsavayoḥ prabodhotsaveṣu

Compound prabodhotsava -

Adverb -prabodhotsavam -prabodhotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria