Declension table of ?prabodhodaya

Deva

MasculineSingularDualPlural
Nominativeprabodhodayaḥ prabodhodayau prabodhodayāḥ
Vocativeprabodhodaya prabodhodayau prabodhodayāḥ
Accusativeprabodhodayam prabodhodayau prabodhodayān
Instrumentalprabodhodayena prabodhodayābhyām prabodhodayaiḥ prabodhodayebhiḥ
Dativeprabodhodayāya prabodhodayābhyām prabodhodayebhyaḥ
Ablativeprabodhodayāt prabodhodayābhyām prabodhodayebhyaḥ
Genitiveprabodhodayasya prabodhodayayoḥ prabodhodayānām
Locativeprabodhodaye prabodhodayayoḥ prabodhodayeṣu

Compound prabodhodaya -

Adverb -prabodhodayam -prabodhodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria