Declension table of ?prabodhita

Deva

NeuterSingularDualPlural
Nominativeprabodhitam prabodhite prabodhitāni
Vocativeprabodhita prabodhite prabodhitāni
Accusativeprabodhitam prabodhite prabodhitāni
Instrumentalprabodhitena prabodhitābhyām prabodhitaiḥ
Dativeprabodhitāya prabodhitābhyām prabodhitebhyaḥ
Ablativeprabodhitāt prabodhitābhyām prabodhitebhyaḥ
Genitiveprabodhitasya prabodhitayoḥ prabodhitānām
Locativeprabodhite prabodhitayoḥ prabodhiteṣu

Compound prabodhita -

Adverb -prabodhitam -prabodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria