Declension table of ?prabodhita

Deva

MasculineSingularDualPlural
Nominativeprabodhitaḥ prabodhitau prabodhitāḥ
Vocativeprabodhita prabodhitau prabodhitāḥ
Accusativeprabodhitam prabodhitau prabodhitān
Instrumentalprabodhitena prabodhitābhyām prabodhitaiḥ prabodhitebhiḥ
Dativeprabodhitāya prabodhitābhyām prabodhitebhyaḥ
Ablativeprabodhitāt prabodhitābhyām prabodhitebhyaḥ
Genitiveprabodhitasya prabodhitayoḥ prabodhitānām
Locativeprabodhite prabodhitayoḥ prabodhiteṣu

Compound prabodhita -

Adverb -prabodhitam -prabodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria