Declension table of ?prabodhasiddhi

Deva

FeminineSingularDualPlural
Nominativeprabodhasiddhiḥ prabodhasiddhī prabodhasiddhayaḥ
Vocativeprabodhasiddhe prabodhasiddhī prabodhasiddhayaḥ
Accusativeprabodhasiddhim prabodhasiddhī prabodhasiddhīḥ
Instrumentalprabodhasiddhyā prabodhasiddhibhyām prabodhasiddhibhiḥ
Dativeprabodhasiddhyai prabodhasiddhaye prabodhasiddhibhyām prabodhasiddhibhyaḥ
Ablativeprabodhasiddhyāḥ prabodhasiddheḥ prabodhasiddhibhyām prabodhasiddhibhyaḥ
Genitiveprabodhasiddhyāḥ prabodhasiddheḥ prabodhasiddhyoḥ prabodhasiddhīnām
Locativeprabodhasiddhyām prabodhasiddhau prabodhasiddhyoḥ prabodhasiddhiṣu

Compound prabodhasiddhi -

Adverb -prabodhasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria