Declension table of ?prabodhanā

Deva

FeminineSingularDualPlural
Nominativeprabodhanā prabodhane prabodhanāḥ
Vocativeprabodhane prabodhane prabodhanāḥ
Accusativeprabodhanām prabodhane prabodhanāḥ
Instrumentalprabodhanayā prabodhanābhyām prabodhanābhiḥ
Dativeprabodhanāyai prabodhanābhyām prabodhanābhyaḥ
Ablativeprabodhanāyāḥ prabodhanābhyām prabodhanābhyaḥ
Genitiveprabodhanāyāḥ prabodhanayoḥ prabodhanānām
Locativeprabodhanāyām prabodhanayoḥ prabodhanāsu

Adverb -prabodhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria