Declension table of ?prabodhamānasollāsa

Deva

MasculineSingularDualPlural
Nominativeprabodhamānasollāsaḥ prabodhamānasollāsau prabodhamānasollāsāḥ
Vocativeprabodhamānasollāsa prabodhamānasollāsau prabodhamānasollāsāḥ
Accusativeprabodhamānasollāsam prabodhamānasollāsau prabodhamānasollāsān
Instrumentalprabodhamānasollāsena prabodhamānasollāsābhyām prabodhamānasollāsaiḥ prabodhamānasollāsebhiḥ
Dativeprabodhamānasollāsāya prabodhamānasollāsābhyām prabodhamānasollāsebhyaḥ
Ablativeprabodhamānasollāsāt prabodhamānasollāsābhyām prabodhamānasollāsebhyaḥ
Genitiveprabodhamānasollāsasya prabodhamānasollāsayoḥ prabodhamānasollāsānām
Locativeprabodhamānasollāse prabodhamānasollāsayoḥ prabodhamānasollāseṣu

Compound prabodhamānasollāsa -

Adverb -prabodhamānasollāsam -prabodhamānasollāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria