Declension table of ?prabodhadīpikā

Deva

FeminineSingularDualPlural
Nominativeprabodhadīpikā prabodhadīpike prabodhadīpikāḥ
Vocativeprabodhadīpike prabodhadīpike prabodhadīpikāḥ
Accusativeprabodhadīpikām prabodhadīpike prabodhadīpikāḥ
Instrumentalprabodhadīpikayā prabodhadīpikābhyām prabodhadīpikābhiḥ
Dativeprabodhadīpikāyai prabodhadīpikābhyām prabodhadīpikābhyaḥ
Ablativeprabodhadīpikāyāḥ prabodhadīpikābhyām prabodhadīpikābhyaḥ
Genitiveprabodhadīpikāyāḥ prabodhadīpikayoḥ prabodhadīpikānām
Locativeprabodhadīpikāyām prabodhadīpikayoḥ prabodhadīpikāsu

Adverb -prabodhadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria