Declension table of ?prabodhacandrodayāmalaka

Deva

NeuterSingularDualPlural
Nominativeprabodhacandrodayāmalakam prabodhacandrodayāmalake prabodhacandrodayāmalakāni
Vocativeprabodhacandrodayāmalaka prabodhacandrodayāmalake prabodhacandrodayāmalakāni
Accusativeprabodhacandrodayāmalakam prabodhacandrodayāmalake prabodhacandrodayāmalakāni
Instrumentalprabodhacandrodayāmalakena prabodhacandrodayāmalakābhyām prabodhacandrodayāmalakaiḥ
Dativeprabodhacandrodayāmalakāya prabodhacandrodayāmalakābhyām prabodhacandrodayāmalakebhyaḥ
Ablativeprabodhacandrodayāmalakāt prabodhacandrodayāmalakābhyām prabodhacandrodayāmalakebhyaḥ
Genitiveprabodhacandrodayāmalakasya prabodhacandrodayāmalakayoḥ prabodhacandrodayāmalakānām
Locativeprabodhacandrodayāmalake prabodhacandrodayāmalakayoḥ prabodhacandrodayāmalakeṣu

Compound prabodhacandrodayāmalaka -

Adverb -prabodhacandrodayāmalakam -prabodhacandrodayāmalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria