Declension table of ?prabodhacandrikā

Deva

FeminineSingularDualPlural
Nominativeprabodhacandrikā prabodhacandrike prabodhacandrikāḥ
Vocativeprabodhacandrike prabodhacandrike prabodhacandrikāḥ
Accusativeprabodhacandrikām prabodhacandrike prabodhacandrikāḥ
Instrumentalprabodhacandrikayā prabodhacandrikābhyām prabodhacandrikābhiḥ
Dativeprabodhacandrikāyai prabodhacandrikābhyām prabodhacandrikābhyaḥ
Ablativeprabodhacandrikāyāḥ prabodhacandrikābhyām prabodhacandrikābhyaḥ
Genitiveprabodhacandrikāyāḥ prabodhacandrikayoḥ prabodhacandrikāṇām
Locativeprabodhacandrikāyām prabodhacandrikayoḥ prabodhacandrikāsu

Adverb -prabodhacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria