Declension table of ?prabodhacandra

Deva

MasculineSingularDualPlural
Nominativeprabodhacandraḥ prabodhacandrau prabodhacandrāḥ
Vocativeprabodhacandra prabodhacandrau prabodhacandrāḥ
Accusativeprabodhacandram prabodhacandrau prabodhacandrān
Instrumentalprabodhacandreṇa prabodhacandrābhyām prabodhacandraiḥ prabodhacandrebhiḥ
Dativeprabodhacandrāya prabodhacandrābhyām prabodhacandrebhyaḥ
Ablativeprabodhacandrāt prabodhacandrābhyām prabodhacandrebhyaḥ
Genitiveprabodhacandrasya prabodhacandrayoḥ prabodhacandrāṇām
Locativeprabodhacandre prabodhacandrayoḥ prabodhacandreṣu

Compound prabodhacandra -

Adverb -prabodhacandram -prabodhacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria