Declension table of ?prabodhānanda

Deva

MasculineSingularDualPlural
Nominativeprabodhānandaḥ prabodhānandau prabodhānandāḥ
Vocativeprabodhānanda prabodhānandau prabodhānandāḥ
Accusativeprabodhānandam prabodhānandau prabodhānandān
Instrumentalprabodhānandena prabodhānandābhyām prabodhānandaiḥ prabodhānandebhiḥ
Dativeprabodhānandāya prabodhānandābhyām prabodhānandebhyaḥ
Ablativeprabodhānandāt prabodhānandābhyām prabodhānandebhyaḥ
Genitiveprabodhānandasya prabodhānandayoḥ prabodhānandānām
Locativeprabodhānande prabodhānandayoḥ prabodhānandeṣu

Compound prabodhānanda -

Adverb -prabodhānandam -prabodhānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria