Declension table of ?prabhuvaṃśa

Deva

NeuterSingularDualPlural
Nominativeprabhuvaṃśam prabhuvaṃśe prabhuvaṃśāni
Vocativeprabhuvaṃśa prabhuvaṃśe prabhuvaṃśāni
Accusativeprabhuvaṃśam prabhuvaṃśe prabhuvaṃśāni
Instrumentalprabhuvaṃśena prabhuvaṃśābhyām prabhuvaṃśaiḥ
Dativeprabhuvaṃśāya prabhuvaṃśābhyām prabhuvaṃśebhyaḥ
Ablativeprabhuvaṃśāt prabhuvaṃśābhyām prabhuvaṃśebhyaḥ
Genitiveprabhuvaṃśasya prabhuvaṃśayoḥ prabhuvaṃśānām
Locativeprabhuvaṃśe prabhuvaṃśayoḥ prabhuvaṃśeṣu

Compound prabhuvaṃśa -

Adverb -prabhuvaṃśam -prabhuvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria