Declension table of ?prabhūvasu

Deva

NeuterSingularDualPlural
Nominativeprabhūvasu prabhūvasunī prabhūvasūni
Vocativeprabhūvasu prabhūvasunī prabhūvasūni
Accusativeprabhūvasu prabhūvasunī prabhūvasūni
Instrumentalprabhūvasunā prabhūvasubhyām prabhūvasubhiḥ
Dativeprabhūvasune prabhūvasubhyām prabhūvasubhyaḥ
Ablativeprabhūvasunaḥ prabhūvasubhyām prabhūvasubhyaḥ
Genitiveprabhūvasunaḥ prabhūvasunoḥ prabhūvasūnām
Locativeprabhūvasuni prabhūvasunoḥ prabhūvasuṣu

Compound prabhūvasu -

Adverb -prabhūvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria