Declension table of ?prabhūvasu

Deva

MasculineSingularDualPlural
Nominativeprabhūvasuḥ prabhūvasū prabhūvasavaḥ
Vocativeprabhūvaso prabhūvasū prabhūvasavaḥ
Accusativeprabhūvasum prabhūvasū prabhūvasūn
Instrumentalprabhūvasunā prabhūvasubhyām prabhūvasubhiḥ
Dativeprabhūvasave prabhūvasubhyām prabhūvasubhyaḥ
Ablativeprabhūvasoḥ prabhūvasubhyām prabhūvasubhyaḥ
Genitiveprabhūvasoḥ prabhūvasvoḥ prabhūvasūnām
Locativeprabhūvasau prabhūvasvoḥ prabhūvasuṣu

Compound prabhūvasu -

Adverb -prabhūvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria