Declension table of ?prabhūvarī

Deva

FeminineSingularDualPlural
Nominativeprabhūvarī prabhūvaryau prabhūvaryaḥ
Vocativeprabhūvari prabhūvaryau prabhūvaryaḥ
Accusativeprabhūvarīm prabhūvaryau prabhūvarīḥ
Instrumentalprabhūvaryā prabhūvarībhyām prabhūvarībhiḥ
Dativeprabhūvaryai prabhūvarībhyām prabhūvarībhyaḥ
Ablativeprabhūvaryāḥ prabhūvarībhyām prabhūvarībhyaḥ
Genitiveprabhūvaryāḥ prabhūvaryoḥ prabhūvarīṇām
Locativeprabhūvaryām prabhūvaryoḥ prabhūvarīṣu

Compound prabhūvari - prabhūvarī -

Adverb -prabhūvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria