Declension table of ?prabhūtotka

Deva

MasculineSingularDualPlural
Nominativeprabhūtotkaḥ prabhūtotkau prabhūtotkāḥ
Vocativeprabhūtotka prabhūtotkau prabhūtotkāḥ
Accusativeprabhūtotkam prabhūtotkau prabhūtotkān
Instrumentalprabhūtotkena prabhūtotkābhyām prabhūtotkaiḥ prabhūtotkebhiḥ
Dativeprabhūtotkāya prabhūtotkābhyām prabhūtotkebhyaḥ
Ablativeprabhūtotkāt prabhūtotkābhyām prabhūtotkebhyaḥ
Genitiveprabhūtotkasya prabhūtotkayoḥ prabhūtotkānām
Locativeprabhūtotke prabhūtotkayoḥ prabhūtotkeṣu

Compound prabhūtotka -

Adverb -prabhūtotkam -prabhūtotkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria