Declension table of ?prabhūti

Deva

FeminineSingularDualPlural
Nominativeprabhūtiḥ prabhūtī prabhūtayaḥ
Vocativeprabhūte prabhūtī prabhūtayaḥ
Accusativeprabhūtim prabhūtī prabhūtīḥ
Instrumentalprabhūtyā prabhūtibhyām prabhūtibhiḥ
Dativeprabhūtyai prabhūtaye prabhūtibhyām prabhūtibhyaḥ
Ablativeprabhūtyāḥ prabhūteḥ prabhūtibhyām prabhūtibhyaḥ
Genitiveprabhūtyāḥ prabhūteḥ prabhūtyoḥ prabhūtīnām
Locativeprabhūtyām prabhūtau prabhūtyoḥ prabhūtiṣu

Compound prabhūti -

Adverb -prabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria