Declension table of ?prabhūtayavasendhanā

Deva

FeminineSingularDualPlural
Nominativeprabhūtayavasendhanā prabhūtayavasendhane prabhūtayavasendhanāḥ
Vocativeprabhūtayavasendhane prabhūtayavasendhane prabhūtayavasendhanāḥ
Accusativeprabhūtayavasendhanām prabhūtayavasendhane prabhūtayavasendhanāḥ
Instrumentalprabhūtayavasendhanayā prabhūtayavasendhanābhyām prabhūtayavasendhanābhiḥ
Dativeprabhūtayavasendhanāyai prabhūtayavasendhanābhyām prabhūtayavasendhanābhyaḥ
Ablativeprabhūtayavasendhanāyāḥ prabhūtayavasendhanābhyām prabhūtayavasendhanābhyaḥ
Genitiveprabhūtayavasendhanāyāḥ prabhūtayavasendhanayoḥ prabhūtayavasendhanānām
Locativeprabhūtayavasendhanāyām prabhūtayavasendhanayoḥ prabhūtayavasendhanāsu

Adverb -prabhūtayavasendhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria