Declension table of ?prabhūtayavasendhana

Deva

NeuterSingularDualPlural
Nominativeprabhūtayavasendhanam prabhūtayavasendhane prabhūtayavasendhanāni
Vocativeprabhūtayavasendhana prabhūtayavasendhane prabhūtayavasendhanāni
Accusativeprabhūtayavasendhanam prabhūtayavasendhane prabhūtayavasendhanāni
Instrumentalprabhūtayavasendhanena prabhūtayavasendhanābhyām prabhūtayavasendhanaiḥ
Dativeprabhūtayavasendhanāya prabhūtayavasendhanābhyām prabhūtayavasendhanebhyaḥ
Ablativeprabhūtayavasendhanāt prabhūtayavasendhanābhyām prabhūtayavasendhanebhyaḥ
Genitiveprabhūtayavasendhanasya prabhūtayavasendhanayoḥ prabhūtayavasendhanānām
Locativeprabhūtayavasendhane prabhūtayavasendhanayoḥ prabhūtayavasendhaneṣu

Compound prabhūtayavasendhana -

Adverb -prabhūtayavasendhanam -prabhūtayavasendhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria