Declension table of ?prabhūtayavasendhana

Deva

MasculineSingularDualPlural
Nominativeprabhūtayavasendhanaḥ prabhūtayavasendhanau prabhūtayavasendhanāḥ
Vocativeprabhūtayavasendhana prabhūtayavasendhanau prabhūtayavasendhanāḥ
Accusativeprabhūtayavasendhanam prabhūtayavasendhanau prabhūtayavasendhanān
Instrumentalprabhūtayavasendhanena prabhūtayavasendhanābhyām prabhūtayavasendhanaiḥ prabhūtayavasendhanebhiḥ
Dativeprabhūtayavasendhanāya prabhūtayavasendhanābhyām prabhūtayavasendhanebhyaḥ
Ablativeprabhūtayavasendhanāt prabhūtayavasendhanābhyām prabhūtayavasendhanebhyaḥ
Genitiveprabhūtayavasendhanasya prabhūtayavasendhanayoḥ prabhūtayavasendhanānām
Locativeprabhūtayavasendhane prabhūtayavasendhanayoḥ prabhūtayavasendhaneṣu

Compound prabhūtayavasendhana -

Adverb -prabhūtayavasendhanam -prabhūtayavasendhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria