Declension table of ?prabhūtavayasā

Deva

FeminineSingularDualPlural
Nominativeprabhūtavayasā prabhūtavayase prabhūtavayasāḥ
Vocativeprabhūtavayase prabhūtavayase prabhūtavayasāḥ
Accusativeprabhūtavayasām prabhūtavayase prabhūtavayasāḥ
Instrumentalprabhūtavayasayā prabhūtavayasābhyām prabhūtavayasābhiḥ
Dativeprabhūtavayasāyai prabhūtavayasābhyām prabhūtavayasābhyaḥ
Ablativeprabhūtavayasāyāḥ prabhūtavayasābhyām prabhūtavayasābhyaḥ
Genitiveprabhūtavayasāyāḥ prabhūtavayasayoḥ prabhūtavayasānām
Locativeprabhūtavayasāyām prabhūtavayasayoḥ prabhūtavayasāsu

Adverb -prabhūtavayasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria