Declension table of ?prabhūtavarṣa

Deva

NeuterSingularDualPlural
Nominativeprabhūtavarṣam prabhūtavarṣe prabhūtavarṣāṇi
Vocativeprabhūtavarṣa prabhūtavarṣe prabhūtavarṣāṇi
Accusativeprabhūtavarṣam prabhūtavarṣe prabhūtavarṣāṇi
Instrumentalprabhūtavarṣeṇa prabhūtavarṣābhyām prabhūtavarṣaiḥ
Dativeprabhūtavarṣāya prabhūtavarṣābhyām prabhūtavarṣebhyaḥ
Ablativeprabhūtavarṣāt prabhūtavarṣābhyām prabhūtavarṣebhyaḥ
Genitiveprabhūtavarṣasya prabhūtavarṣayoḥ prabhūtavarṣāṇām
Locativeprabhūtavarṣe prabhūtavarṣayoḥ prabhūtavarṣeṣu

Compound prabhūtavarṣa -

Adverb -prabhūtavarṣam -prabhūtavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria