Declension table of ?prabhūtarūpa

Deva

NeuterSingularDualPlural
Nominativeprabhūtarūpam prabhūtarūpe prabhūtarūpāṇi
Vocativeprabhūtarūpa prabhūtarūpe prabhūtarūpāṇi
Accusativeprabhūtarūpam prabhūtarūpe prabhūtarūpāṇi
Instrumentalprabhūtarūpeṇa prabhūtarūpābhyām prabhūtarūpaiḥ
Dativeprabhūtarūpāya prabhūtarūpābhyām prabhūtarūpebhyaḥ
Ablativeprabhūtarūpāt prabhūtarūpābhyām prabhūtarūpebhyaḥ
Genitiveprabhūtarūpasya prabhūtarūpayoḥ prabhūtarūpāṇām
Locativeprabhūtarūpe prabhūtarūpayoḥ prabhūtarūpeṣu

Compound prabhūtarūpa -

Adverb -prabhūtarūpam -prabhūtarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria