Declension table of ?prabhūtaratna

Deva

MasculineSingularDualPlural
Nominativeprabhūtaratnaḥ prabhūtaratnau prabhūtaratnāḥ
Vocativeprabhūtaratna prabhūtaratnau prabhūtaratnāḥ
Accusativeprabhūtaratnam prabhūtaratnau prabhūtaratnān
Instrumentalprabhūtaratnena prabhūtaratnābhyām prabhūtaratnaiḥ prabhūtaratnebhiḥ
Dativeprabhūtaratnāya prabhūtaratnābhyām prabhūtaratnebhyaḥ
Ablativeprabhūtaratnāt prabhūtaratnābhyām prabhūtaratnebhyaḥ
Genitiveprabhūtaratnasya prabhūtaratnayoḥ prabhūtaratnānām
Locativeprabhūtaratne prabhūtaratnayoḥ prabhūtaratneṣu

Compound prabhūtaratna -

Adverb -prabhūtaratnam -prabhūtaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria