Declension table of ?prabhūtanāgāśvaratha

Deva

NeuterSingularDualPlural
Nominativeprabhūtanāgāśvaratham prabhūtanāgāśvarathe prabhūtanāgāśvarathāni
Vocativeprabhūtanāgāśvaratha prabhūtanāgāśvarathe prabhūtanāgāśvarathāni
Accusativeprabhūtanāgāśvaratham prabhūtanāgāśvarathe prabhūtanāgāśvarathāni
Instrumentalprabhūtanāgāśvarathena prabhūtanāgāśvarathābhyām prabhūtanāgāśvarathaiḥ
Dativeprabhūtanāgāśvarathāya prabhūtanāgāśvarathābhyām prabhūtanāgāśvarathebhyaḥ
Ablativeprabhūtanāgāśvarathāt prabhūtanāgāśvarathābhyām prabhūtanāgāśvarathebhyaḥ
Genitiveprabhūtanāgāśvarathasya prabhūtanāgāśvarathayoḥ prabhūtanāgāśvarathānām
Locativeprabhūtanāgāśvarathe prabhūtanāgāśvarathayoḥ prabhūtanāgāśvaratheṣu

Compound prabhūtanāgāśvaratha -

Adverb -prabhūtanāgāśvaratham -prabhūtanāgāśvarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria