Declension table of ?prabhūtanāgāśvaratha

Deva

MasculineSingularDualPlural
Nominativeprabhūtanāgāśvarathaḥ prabhūtanāgāśvarathau prabhūtanāgāśvarathāḥ
Vocativeprabhūtanāgāśvaratha prabhūtanāgāśvarathau prabhūtanāgāśvarathāḥ
Accusativeprabhūtanāgāśvaratham prabhūtanāgāśvarathau prabhūtanāgāśvarathān
Instrumentalprabhūtanāgāśvarathena prabhūtanāgāśvarathābhyām prabhūtanāgāśvarathaiḥ prabhūtanāgāśvarathebhiḥ
Dativeprabhūtanāgāśvarathāya prabhūtanāgāśvarathābhyām prabhūtanāgāśvarathebhyaḥ
Ablativeprabhūtanāgāśvarathāt prabhūtanāgāśvarathābhyām prabhūtanāgāśvarathebhyaḥ
Genitiveprabhūtanāgāśvarathasya prabhūtanāgāśvarathayoḥ prabhūtanāgāśvarathānām
Locativeprabhūtanāgāśvarathe prabhūtanāgāśvarathayoḥ prabhūtanāgāśvaratheṣu

Compound prabhūtanāgāśvaratha -

Adverb -prabhūtanāgāśvaratham -prabhūtanāgāśvarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria