Declension table of ?prabhūtakā

Deva

FeminineSingularDualPlural
Nominativeprabhūtakā prabhūtake prabhūtakāḥ
Vocativeprabhūtake prabhūtake prabhūtakāḥ
Accusativeprabhūtakām prabhūtake prabhūtakāḥ
Instrumentalprabhūtakayā prabhūtakābhyām prabhūtakābhiḥ
Dativeprabhūtakāyai prabhūtakābhyām prabhūtakābhyaḥ
Ablativeprabhūtakāyāḥ prabhūtakābhyām prabhūtakābhyaḥ
Genitiveprabhūtakāyāḥ prabhūtakayoḥ prabhūtakānām
Locativeprabhūtakāyām prabhūtakayoḥ prabhūtakāsu

Adverb -prabhūtakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria