Declension table of ?prabhūtaka

Deva

NeuterSingularDualPlural
Nominativeprabhūtakam prabhūtake prabhūtakāni
Vocativeprabhūtaka prabhūtake prabhūtakāni
Accusativeprabhūtakam prabhūtake prabhūtakāni
Instrumentalprabhūtakena prabhūtakābhyām prabhūtakaiḥ
Dativeprabhūtakāya prabhūtakābhyām prabhūtakebhyaḥ
Ablativeprabhūtakāt prabhūtakābhyām prabhūtakebhyaḥ
Genitiveprabhūtakasya prabhūtakayoḥ prabhūtakānām
Locativeprabhūtake prabhūtakayoḥ prabhūtakeṣu

Compound prabhūtaka -

Adverb -prabhūtakam -prabhūtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria