Declension table of ?prabhūtajihvatā

Deva

FeminineSingularDualPlural
Nominativeprabhūtajihvatā prabhūtajihvate prabhūtajihvatāḥ
Vocativeprabhūtajihvate prabhūtajihvate prabhūtajihvatāḥ
Accusativeprabhūtajihvatām prabhūtajihvate prabhūtajihvatāḥ
Instrumentalprabhūtajihvatayā prabhūtajihvatābhyām prabhūtajihvatābhiḥ
Dativeprabhūtajihvatāyai prabhūtajihvatābhyām prabhūtajihvatābhyaḥ
Ablativeprabhūtajihvatāyāḥ prabhūtajihvatābhyām prabhūtajihvatābhyaḥ
Genitiveprabhūtajihvatāyāḥ prabhūtajihvatayoḥ prabhūtajihvatānām
Locativeprabhūtajihvatāyām prabhūtajihvatayoḥ prabhūtajihvatāsu

Adverb -prabhūtajihvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria