Declension table of ?prabhūtabhrānta

Deva

NeuterSingularDualPlural
Nominativeprabhūtabhrāntam prabhūtabhrānte prabhūtabhrāntāni
Vocativeprabhūtabhrānta prabhūtabhrānte prabhūtabhrāntāni
Accusativeprabhūtabhrāntam prabhūtabhrānte prabhūtabhrāntāni
Instrumentalprabhūtabhrāntena prabhūtabhrāntābhyām prabhūtabhrāntaiḥ
Dativeprabhūtabhrāntāya prabhūtabhrāntābhyām prabhūtabhrāntebhyaḥ
Ablativeprabhūtabhrāntāt prabhūtabhrāntābhyām prabhūtabhrāntebhyaḥ
Genitiveprabhūtabhrāntasya prabhūtabhrāntayoḥ prabhūtabhrāntānām
Locativeprabhūtabhrānte prabhūtabhrāntayoḥ prabhūtabhrānteṣu

Compound prabhūtabhrānta -

Adverb -prabhūtabhrāntam -prabhūtabhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria