Declension table of ?prabhūtā

Deva

FeminineSingularDualPlural
Nominativeprabhūtā prabhūte prabhūtāḥ
Vocativeprabhūte prabhūte prabhūtāḥ
Accusativeprabhūtām prabhūte prabhūtāḥ
Instrumentalprabhūtayā prabhūtābhyām prabhūtābhiḥ
Dativeprabhūtāyai prabhūtābhyām prabhūtābhyaḥ
Ablativeprabhūtāyāḥ prabhūtābhyām prabhūtābhyaḥ
Genitiveprabhūtāyāḥ prabhūtayoḥ prabhūtānām
Locativeprabhūtāyām prabhūtayoḥ prabhūtāsu

Adverb -prabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria